Declension table of ?kūrcaśīrṣa

Deva

MasculineSingularDualPlural
Nominativekūrcaśīrṣaḥ kūrcaśīrṣau kūrcaśīrṣāḥ
Vocativekūrcaśīrṣa kūrcaśīrṣau kūrcaśīrṣāḥ
Accusativekūrcaśīrṣam kūrcaśīrṣau kūrcaśīrṣān
Instrumentalkūrcaśīrṣeṇa kūrcaśīrṣābhyām kūrcaśīrṣaiḥ kūrcaśīrṣebhiḥ
Dativekūrcaśīrṣāya kūrcaśīrṣābhyām kūrcaśīrṣebhyaḥ
Ablativekūrcaśīrṣāt kūrcaśīrṣābhyām kūrcaśīrṣebhyaḥ
Genitivekūrcaśīrṣasya kūrcaśīrṣayoḥ kūrcaśīrṣāṇām
Locativekūrcaśīrṣe kūrcaśīrṣayoḥ kūrcaśīrṣeṣu

Compound kūrcaśīrṣa -

Adverb -kūrcaśīrṣam -kūrcaśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria