Declension table of ?kūpikā

Deva

FeminineSingularDualPlural
Nominativekūpikā kūpike kūpikāḥ
Vocativekūpike kūpike kūpikāḥ
Accusativekūpikām kūpike kūpikāḥ
Instrumentalkūpikayā kūpikābhyām kūpikābhiḥ
Dativekūpikāyai kūpikābhyām kūpikābhyaḥ
Ablativekūpikāyāḥ kūpikābhyām kūpikābhyaḥ
Genitivekūpikāyāḥ kūpikayoḥ kūpikānām
Locativekūpikāyām kūpikayoḥ kūpikāsu

Adverb -kūpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria