Declension table of ?kūlya

Deva

NeuterSingularDualPlural
Nominativekūlyam kūlye kūlyāni
Vocativekūlya kūlye kūlyāni
Accusativekūlyam kūlye kūlyāni
Instrumentalkūlyena kūlyābhyām kūlyaiḥ
Dativekūlyāya kūlyābhyām kūlyebhyaḥ
Ablativekūlyāt kūlyābhyām kūlyebhyaḥ
Genitivekūlyasya kūlyayoḥ kūlyānām
Locativekūlye kūlyayoḥ kūlyeṣu

Compound kūlya -

Adverb -kūlyam -kūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria