Declension table of ?kūlitā

Deva

FeminineSingularDualPlural
Nominativekūlitā kūlite kūlitāḥ
Vocativekūlite kūlite kūlitāḥ
Accusativekūlitām kūlite kūlitāḥ
Instrumentalkūlitayā kūlitābhyām kūlitābhiḥ
Dativekūlitāyai kūlitābhyām kūlitābhyaḥ
Ablativekūlitāyāḥ kūlitābhyām kūlitābhyaḥ
Genitivekūlitāyāḥ kūlitayoḥ kūlitānām
Locativekūlitāyām kūlitayoḥ kūlitāsu

Adverb -kūlitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria