Declension table of ?kūlita

Deva

MasculineSingularDualPlural
Nominativekūlitaḥ kūlitau kūlitāḥ
Vocativekūlita kūlitau kūlitāḥ
Accusativekūlitam kūlitau kūlitān
Instrumentalkūlitena kūlitābhyām kūlitaiḥ kūlitebhiḥ
Dativekūlitāya kūlitābhyām kūlitebhyaḥ
Ablativekūlitāt kūlitābhyām kūlitebhyaḥ
Genitivekūlitasya kūlitayoḥ kūlitānām
Locativekūlite kūlitayoḥ kūliteṣu

Compound kūlita -

Adverb -kūlitam -kūlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria