Declension table of ?kūlavatī

Deva

FeminineSingularDualPlural
Nominativekūlavatī kūlavatyau kūlavatyaḥ
Vocativekūlavati kūlavatyau kūlavatyaḥ
Accusativekūlavatīm kūlavatyau kūlavatīḥ
Instrumentalkūlavatyā kūlavatībhyām kūlavatībhiḥ
Dativekūlavatyai kūlavatībhyām kūlavatībhyaḥ
Ablativekūlavatyāḥ kūlavatībhyām kūlavatībhyaḥ
Genitivekūlavatyāḥ kūlavatyoḥ kūlavatīnām
Locativekūlavatyām kūlavatyoḥ kūlavatīṣu

Compound kūlavati - kūlavatī -

Adverb -kūlavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria