Declension table of ?kūlavat

Deva

NeuterSingularDualPlural
Nominativekūlavat kūlavantī kūlavatī kūlavanti
Vocativekūlavat kūlavantī kūlavatī kūlavanti
Accusativekūlavat kūlavantī kūlavatī kūlavanti
Instrumentalkūlavatā kūlavadbhyām kūlavadbhiḥ
Dativekūlavate kūlavadbhyām kūlavadbhyaḥ
Ablativekūlavataḥ kūlavadbhyām kūlavadbhyaḥ
Genitivekūlavataḥ kūlavatoḥ kūlavatām
Locativekūlavati kūlavatoḥ kūlavatsu

Adverb -kūlavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria