Declension table of ?kūlavat

Deva

MasculineSingularDualPlural
Nominativekūlavān kūlavantau kūlavantaḥ
Vocativekūlavan kūlavantau kūlavantaḥ
Accusativekūlavantam kūlavantau kūlavataḥ
Instrumentalkūlavatā kūlavadbhyām kūlavadbhiḥ
Dativekūlavate kūlavadbhyām kūlavadbhyaḥ
Ablativekūlavataḥ kūlavadbhyām kūlavadbhyaḥ
Genitivekūlavataḥ kūlavatoḥ kūlavatām
Locativekūlavati kūlavatoḥ kūlavatsu

Compound kūlavat -

Adverb -kūlavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria