Declension table of ?kūlamudvaha

Deva

NeuterSingularDualPlural
Nominativekūlamudvaham kūlamudvahe kūlamudvahāni
Vocativekūlamudvaha kūlamudvahe kūlamudvahāni
Accusativekūlamudvaham kūlamudvahe kūlamudvahāni
Instrumentalkūlamudvahena kūlamudvahābhyām kūlamudvahaiḥ
Dativekūlamudvahāya kūlamudvahābhyām kūlamudvahebhyaḥ
Ablativekūlamudvahāt kūlamudvahābhyām kūlamudvahebhyaḥ
Genitivekūlamudvahasya kūlamudvahayoḥ kūlamudvahānām
Locativekūlamudvahe kūlamudvahayoḥ kūlamudvaheṣu

Compound kūlamudvaha -

Adverb -kūlamudvaham -kūlamudvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria