Declension table of ?kūlamudvaha

Deva

MasculineSingularDualPlural
Nominativekūlamudvahaḥ kūlamudvahau kūlamudvahāḥ
Vocativekūlamudvaha kūlamudvahau kūlamudvahāḥ
Accusativekūlamudvaham kūlamudvahau kūlamudvahān
Instrumentalkūlamudvahena kūlamudvahābhyām kūlamudvahaiḥ kūlamudvahebhiḥ
Dativekūlamudvahāya kūlamudvahābhyām kūlamudvahebhyaḥ
Ablativekūlamudvahāt kūlamudvahābhyām kūlamudvahebhyaḥ
Genitivekūlamudvahasya kūlamudvahayoḥ kūlamudvahānām
Locativekūlamudvahe kūlamudvahayoḥ kūlamudvaheṣu

Compound kūlamudvaha -

Adverb -kūlamudvaham -kūlamudvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria