Declension table of ?kūlahaṇḍa

Deva

MasculineSingularDualPlural
Nominativekūlahaṇḍaḥ kūlahaṇḍau kūlahaṇḍāḥ
Vocativekūlahaṇḍa kūlahaṇḍau kūlahaṇḍāḥ
Accusativekūlahaṇḍam kūlahaṇḍau kūlahaṇḍān
Instrumentalkūlahaṇḍena kūlahaṇḍābhyām kūlahaṇḍaiḥ kūlahaṇḍebhiḥ
Dativekūlahaṇḍāya kūlahaṇḍābhyām kūlahaṇḍebhyaḥ
Ablativekūlahaṇḍāt kūlahaṇḍābhyām kūlahaṇḍebhyaḥ
Genitivekūlahaṇḍasya kūlahaṇḍayoḥ kūlahaṇḍānām
Locativekūlahaṇḍe kūlahaṇḍayoḥ kūlahaṇḍeṣu

Compound kūlahaṇḍa -

Adverb -kūlahaṇḍam -kūlahaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria