Declension table of ?kūlaṅkaṣā

Deva

FeminineSingularDualPlural
Nominativekūlaṅkaṣā kūlaṅkaṣe kūlaṅkaṣāḥ
Vocativekūlaṅkaṣe kūlaṅkaṣe kūlaṅkaṣāḥ
Accusativekūlaṅkaṣām kūlaṅkaṣe kūlaṅkaṣāḥ
Instrumentalkūlaṅkaṣayā kūlaṅkaṣābhyām kūlaṅkaṣābhiḥ
Dativekūlaṅkaṣāyai kūlaṅkaṣābhyām kūlaṅkaṣābhyaḥ
Ablativekūlaṅkaṣāyāḥ kūlaṅkaṣābhyām kūlaṅkaṣābhyaḥ
Genitivekūlaṅkaṣāyāḥ kūlaṅkaṣayoḥ kūlaṅkaṣāṇām
Locativekūlaṅkaṣāyām kūlaṅkaṣayoḥ kūlaṅkaṣāsu

Adverb -kūlaṅkaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria