Declension table of ?kūlandhaya

Deva

NeuterSingularDualPlural
Nominativekūlandhayam kūlandhaye kūlandhayāni
Vocativekūlandhaya kūlandhaye kūlandhayāni
Accusativekūlandhayam kūlandhaye kūlandhayāni
Instrumentalkūlandhayena kūlandhayābhyām kūlandhayaiḥ
Dativekūlandhayāya kūlandhayābhyām kūlandhayebhyaḥ
Ablativekūlandhayāt kūlandhayābhyām kūlandhayebhyaḥ
Genitivekūlandhayasya kūlandhayayoḥ kūlandhayānām
Locativekūlandhaye kūlandhayayoḥ kūlandhayeṣu

Compound kūlandhaya -

Adverb -kūlandhayam -kūlandhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria