Declension table of ?kūlandhaya

Deva

MasculineSingularDualPlural
Nominativekūlandhayaḥ kūlandhayau kūlandhayāḥ
Vocativekūlandhaya kūlandhayau kūlandhayāḥ
Accusativekūlandhayam kūlandhayau kūlandhayān
Instrumentalkūlandhayena kūlandhayābhyām kūlandhayaiḥ kūlandhayebhiḥ
Dativekūlandhayāya kūlandhayābhyām kūlandhayebhyaḥ
Ablativekūlandhayāt kūlandhayābhyām kūlandhayebhyaḥ
Genitivekūlandhayasya kūlandhayayoḥ kūlandhayānām
Locativekūlandhaye kūlandhayayoḥ kūlandhayeṣu

Compound kūlandhaya -

Adverb -kūlandhayam -kūlandhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria