Declension table of ?kūjitā

Deva

FeminineSingularDualPlural
Nominativekūjitā kūjite kūjitāḥ
Vocativekūjite kūjite kūjitāḥ
Accusativekūjitām kūjite kūjitāḥ
Instrumentalkūjitayā kūjitābhyām kūjitābhiḥ
Dativekūjitāyai kūjitābhyām kūjitābhyaḥ
Ablativekūjitāyāḥ kūjitābhyām kūjitābhyaḥ
Genitivekūjitāyāḥ kūjitayoḥ kūjitānām
Locativekūjitāyām kūjitayoḥ kūjitāsu

Adverb -kūjitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria