Declension table of ?kūcikā

Deva

FeminineSingularDualPlural
Nominativekūcikā kūcike kūcikāḥ
Vocativekūcike kūcike kūcikāḥ
Accusativekūcikām kūcike kūcikāḥ
Instrumentalkūcikayā kūcikābhyām kūcikābhiḥ
Dativekūcikāyai kūcikābhyām kūcikābhyaḥ
Ablativekūcikāyāḥ kūcikābhyām kūcikābhyaḥ
Genitivekūcikāyāḥ kūcikayoḥ kūcikānām
Locativekūcikāyām kūcikayoḥ kūcikāsu

Adverb -kūcikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria