Declension table of ?kūcidarthin

Deva

NeuterSingularDualPlural
Nominativekūcidarthi kūcidarthinī kūcidarthīni
Vocativekūcidarthin kūcidarthi kūcidarthinī kūcidarthīni
Accusativekūcidarthi kūcidarthinī kūcidarthīni
Instrumentalkūcidarthinā kūcidarthibhyām kūcidarthibhiḥ
Dativekūcidarthine kūcidarthibhyām kūcidarthibhyaḥ
Ablativekūcidarthinaḥ kūcidarthibhyām kūcidarthibhyaḥ
Genitivekūcidarthinaḥ kūcidarthinoḥ kūcidarthinām
Locativekūcidarthini kūcidarthinoḥ kūcidarthiṣu

Compound kūcidarthi -

Adverb -kūcidarthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria