Declension table of ?kūṭaśāsana

Deva

NeuterSingularDualPlural
Nominativekūṭaśāsanam kūṭaśāsane kūṭaśāsanāni
Vocativekūṭaśāsana kūṭaśāsane kūṭaśāsanāni
Accusativekūṭaśāsanam kūṭaśāsane kūṭaśāsanāni
Instrumentalkūṭaśāsanena kūṭaśāsanābhyām kūṭaśāsanaiḥ
Dativekūṭaśāsanāya kūṭaśāsanābhyām kūṭaśāsanebhyaḥ
Ablativekūṭaśāsanāt kūṭaśāsanābhyām kūṭaśāsanebhyaḥ
Genitivekūṭaśāsanasya kūṭaśāsanayoḥ kūṭaśāsanānām
Locativekūṭaśāsane kūṭaśāsanayoḥ kūṭaśāsaneṣu

Compound kūṭaśāsana -

Adverb -kūṭaśāsanam -kūṭaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria