Declension table of ?kūṭayuddha

Deva

MasculineSingularDualPlural
Nominativekūṭayuddhaḥ kūṭayuddhau kūṭayuddhāḥ
Vocativekūṭayuddha kūṭayuddhau kūṭayuddhāḥ
Accusativekūṭayuddham kūṭayuddhau kūṭayuddhān
Instrumentalkūṭayuddhena kūṭayuddhābhyām kūṭayuddhaiḥ kūṭayuddhebhiḥ
Dativekūṭayuddhāya kūṭayuddhābhyām kūṭayuddhebhyaḥ
Ablativekūṭayuddhāt kūṭayuddhābhyām kūṭayuddhebhyaḥ
Genitivekūṭayuddhasya kūṭayuddhayoḥ kūṭayuddhānām
Locativekūṭayuddhe kūṭayuddhayoḥ kūṭayuddheṣu

Compound kūṭayuddha -

Adverb -kūṭayuddham -kūṭayuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria