Declension table of ?kūṭavyavahārin

Deva

MasculineSingularDualPlural
Nominativekūṭavyavahārī kūṭavyavahāriṇau kūṭavyavahāriṇaḥ
Vocativekūṭavyavahārin kūṭavyavahāriṇau kūṭavyavahāriṇaḥ
Accusativekūṭavyavahāriṇam kūṭavyavahāriṇau kūṭavyavahāriṇaḥ
Instrumentalkūṭavyavahāriṇā kūṭavyavahāribhyām kūṭavyavahāribhiḥ
Dativekūṭavyavahāriṇe kūṭavyavahāribhyām kūṭavyavahāribhyaḥ
Ablativekūṭavyavahāriṇaḥ kūṭavyavahāribhyām kūṭavyavahāribhyaḥ
Genitivekūṭavyavahāriṇaḥ kūṭavyavahāriṇoḥ kūṭavyavahāriṇām
Locativekūṭavyavahāriṇi kūṭavyavahāriṇoḥ kūṭavyavahāriṣu

Compound kūṭavyavahāri -

Adverb -kūṭavyavahāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria