Declension table of ?kūṭatā

Deva

FeminineSingularDualPlural
Nominativekūṭatā kūṭate kūṭatāḥ
Vocativekūṭate kūṭate kūṭatāḥ
Accusativekūṭatām kūṭate kūṭatāḥ
Instrumentalkūṭatayā kūṭatābhyām kūṭatābhiḥ
Dativekūṭatāyai kūṭatābhyām kūṭatābhyaḥ
Ablativekūṭatāyāḥ kūṭatābhyām kūṭatābhyaḥ
Genitivekūṭatāyāḥ kūṭatayoḥ kūṭatānām
Locativekūṭatāyām kūṭatayoḥ kūṭatāsu

Adverb -kūṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria