Declension table of ?kūṭasvarṇa

Deva

NeuterSingularDualPlural
Nominativekūṭasvarṇam kūṭasvarṇe kūṭasvarṇāni
Vocativekūṭasvarṇa kūṭasvarṇe kūṭasvarṇāni
Accusativekūṭasvarṇam kūṭasvarṇe kūṭasvarṇāni
Instrumentalkūṭasvarṇena kūṭasvarṇābhyām kūṭasvarṇaiḥ
Dativekūṭasvarṇāya kūṭasvarṇābhyām kūṭasvarṇebhyaḥ
Ablativekūṭasvarṇāt kūṭasvarṇābhyām kūṭasvarṇebhyaḥ
Genitivekūṭasvarṇasya kūṭasvarṇayoḥ kūṭasvarṇānām
Locativekūṭasvarṇe kūṭasvarṇayoḥ kūṭasvarṇeṣu

Compound kūṭasvarṇa -

Adverb -kūṭasvarṇam -kūṭasvarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria