Declension table of ?kūṭasthatva

Deva

NeuterSingularDualPlural
Nominativekūṭasthatvam kūṭasthatve kūṭasthatvāni
Vocativekūṭasthatva kūṭasthatve kūṭasthatvāni
Accusativekūṭasthatvam kūṭasthatve kūṭasthatvāni
Instrumentalkūṭasthatvena kūṭasthatvābhyām kūṭasthatvaiḥ
Dativekūṭasthatvāya kūṭasthatvābhyām kūṭasthatvebhyaḥ
Ablativekūṭasthatvāt kūṭasthatvābhyām kūṭasthatvebhyaḥ
Genitivekūṭasthatvasya kūṭasthatvayoḥ kūṭasthatvānām
Locativekūṭasthatve kūṭasthatvayoḥ kūṭasthatveṣu

Compound kūṭasthatva -

Adverb -kūṭasthatvam -kūṭasthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria