Declension table of ?kūṭasākṣin

Deva

MasculineSingularDualPlural
Nominativekūṭasākṣī kūṭasākṣiṇau kūṭasākṣiṇaḥ
Vocativekūṭasākṣin kūṭasākṣiṇau kūṭasākṣiṇaḥ
Accusativekūṭasākṣiṇam kūṭasākṣiṇau kūṭasākṣiṇaḥ
Instrumentalkūṭasākṣiṇā kūṭasākṣibhyām kūṭasākṣibhiḥ
Dativekūṭasākṣiṇe kūṭasākṣibhyām kūṭasākṣibhyaḥ
Ablativekūṭasākṣiṇaḥ kūṭasākṣibhyām kūṭasākṣibhyaḥ
Genitivekūṭasākṣiṇaḥ kūṭasākṣiṇoḥ kūṭasākṣiṇām
Locativekūṭasākṣiṇi kūṭasākṣiṇoḥ kūṭasākṣiṣu

Compound kūṭasākṣi -

Adverb -kūṭasākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria