Declension table of ?kūṭasaṅkrānti

Deva

FeminineSingularDualPlural
Nominativekūṭasaṅkrāntiḥ kūṭasaṅkrāntī kūṭasaṅkrāntayaḥ
Vocativekūṭasaṅkrānte kūṭasaṅkrāntī kūṭasaṅkrāntayaḥ
Accusativekūṭasaṅkrāntim kūṭasaṅkrāntī kūṭasaṅkrāntīḥ
Instrumentalkūṭasaṅkrāntyā kūṭasaṅkrāntibhyām kūṭasaṅkrāntibhiḥ
Dativekūṭasaṅkrāntyai kūṭasaṅkrāntaye kūṭasaṅkrāntibhyām kūṭasaṅkrāntibhyaḥ
Ablativekūṭasaṅkrāntyāḥ kūṭasaṅkrānteḥ kūṭasaṅkrāntibhyām kūṭasaṅkrāntibhyaḥ
Genitivekūṭasaṅkrāntyāḥ kūṭasaṅkrānteḥ kūṭasaṅkrāntyoḥ kūṭasaṅkrāntīnām
Locativekūṭasaṅkrāntyām kūṭasaṅkrāntau kūṭasaṅkrāntyoḥ kūṭasaṅkrāntiṣu

Compound kūṭasaṅkrānti -

Adverb -kūṭasaṅkrānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria