Declension table of ?kūṭakarman

Deva

NeuterSingularDualPlural
Nominativekūṭakarma kūṭakarmaṇī kūṭakarmāṇi
Vocativekūṭakarman kūṭakarma kūṭakarmaṇī kūṭakarmāṇi
Accusativekūṭakarma kūṭakarmaṇī kūṭakarmāṇi
Instrumentalkūṭakarmaṇā kūṭakarmabhyām kūṭakarmabhiḥ
Dativekūṭakarmaṇe kūṭakarmabhyām kūṭakarmabhyaḥ
Ablativekūṭakarmaṇaḥ kūṭakarmabhyām kūṭakarmabhyaḥ
Genitivekūṭakarmaṇaḥ kūṭakarmaṇoḥ kūṭakarmaṇām
Locativekūṭakarmaṇi kūṭakarmaṇoḥ kūṭakarmasu

Compound kūṭakarma -

Adverb -kūṭakarma -kūṭakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria