Declension table of ?kūṭaka

Deva

MasculineSingularDualPlural
Nominativekūṭakaḥ kūṭakau kūṭakāḥ
Vocativekūṭaka kūṭakau kūṭakāḥ
Accusativekūṭakam kūṭakau kūṭakān
Instrumentalkūṭakena kūṭakābhyām kūṭakaiḥ kūṭakebhiḥ
Dativekūṭakāya kūṭakābhyām kūṭakebhyaḥ
Ablativekūṭakāt kūṭakābhyām kūṭakebhyaḥ
Genitivekūṭakasya kūṭakayoḥ kūṭakānām
Locativekūṭake kūṭakayoḥ kūṭakeṣu

Compound kūṭaka -

Adverb -kūṭakam -kūṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria