Declension table of ?kūṭadantā

Deva

FeminineSingularDualPlural
Nominativekūṭadantā kūṭadante kūṭadantāḥ
Vocativekūṭadante kūṭadante kūṭadantāḥ
Accusativekūṭadantām kūṭadante kūṭadantāḥ
Instrumentalkūṭadantayā kūṭadantābhyām kūṭadantābhiḥ
Dativekūṭadantāyai kūṭadantābhyām kūṭadantābhyaḥ
Ablativekūṭadantāyāḥ kūṭadantābhyām kūṭadantābhyaḥ
Genitivekūṭadantāyāḥ kūṭadantayoḥ kūṭadantānām
Locativekūṭadantāyām kūṭadantayoḥ kūṭadantāsu

Adverb -kūṭadantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria