Declension table of ?kūṭadanta

Deva

NeuterSingularDualPlural
Nominativekūṭadantam kūṭadante kūṭadantāni
Vocativekūṭadanta kūṭadante kūṭadantāni
Accusativekūṭadantam kūṭadante kūṭadantāni
Instrumentalkūṭadantena kūṭadantābhyām kūṭadantaiḥ
Dativekūṭadantāya kūṭadantābhyām kūṭadantebhyaḥ
Ablativekūṭadantāt kūṭadantābhyām kūṭadantebhyaḥ
Genitivekūṭadantasya kūṭadantayoḥ kūṭadantānām
Locativekūṭadante kūṭadantayoḥ kūṭadanteṣu

Compound kūṭadanta -

Adverb -kūṭadantam -kūṭadantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria