Declension table of ?kūṭacchadman

Deva

MasculineSingularDualPlural
Nominativekūṭacchadmā kūṭacchadmānau kūṭacchadmānaḥ
Vocativekūṭacchadman kūṭacchadmānau kūṭacchadmānaḥ
Accusativekūṭacchadmānam kūṭacchadmānau kūṭacchadmanaḥ
Instrumentalkūṭacchadmanā kūṭacchadmabhyām kūṭacchadmabhiḥ
Dativekūṭacchadmane kūṭacchadmabhyām kūṭacchadmabhyaḥ
Ablativekūṭacchadmanaḥ kūṭacchadmabhyām kūṭacchadmabhyaḥ
Genitivekūṭacchadmanaḥ kūṭacchadmanoḥ kūṭacchadmanām
Locativekūṭacchadmani kūṭacchadmanoḥ kūṭacchadmasu

Compound kūṭacchadma -

Adverb -kūṭacchadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria