Declension table of ?kūṭāgāraśālā

Deva

FeminineSingularDualPlural
Nominativekūṭāgāraśālā kūṭāgāraśāle kūṭāgāraśālāḥ
Vocativekūṭāgāraśāle kūṭāgāraśāle kūṭāgāraśālāḥ
Accusativekūṭāgāraśālām kūṭāgāraśāle kūṭāgāraśālāḥ
Instrumentalkūṭāgāraśālayā kūṭāgāraśālābhyām kūṭāgāraśālābhiḥ
Dativekūṭāgāraśālāyai kūṭāgāraśālābhyām kūṭāgāraśālābhyaḥ
Ablativekūṭāgāraśālāyāḥ kūṭāgāraśālābhyām kūṭāgāraśālābhyaḥ
Genitivekūṭāgāraśālāyāḥ kūṭāgāraśālayoḥ kūṭāgāraśālānām
Locativekūṭāgāraśālāyām kūṭāgāraśālayoḥ kūṭāgāraśālāsu

Adverb -kūṭāgāraśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria