Declension table of ?kūṣmāṇḍinī

Deva

FeminineSingularDualPlural
Nominativekūṣmāṇḍinī kūṣmāṇḍinyau kūṣmāṇḍinyaḥ
Vocativekūṣmāṇḍini kūṣmāṇḍinyau kūṣmāṇḍinyaḥ
Accusativekūṣmāṇḍinīm kūṣmāṇḍinyau kūṣmāṇḍinīḥ
Instrumentalkūṣmāṇḍinyā kūṣmāṇḍinībhyām kūṣmāṇḍinībhiḥ
Dativekūṣmāṇḍinyai kūṣmāṇḍinībhyām kūṣmāṇḍinībhyaḥ
Ablativekūṣmāṇḍinyāḥ kūṣmāṇḍinībhyām kūṣmāṇḍinībhyaḥ
Genitivekūṣmāṇḍinyāḥ kūṣmāṇḍinyoḥ kūṣmāṇḍinīnām
Locativekūṣmāṇḍinyām kūṣmāṇḍinyoḥ kūṣmāṇḍinīṣu

Compound kūṣmāṇḍini - kūṣmāṇḍinī -

Adverb -kūṣmāṇḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria