Declension table of ?kūṣmāṇḍarājaputra

Deva

MasculineSingularDualPlural
Nominativekūṣmāṇḍarājaputraḥ kūṣmāṇḍarājaputrau kūṣmāṇḍarājaputrāḥ
Vocativekūṣmāṇḍarājaputra kūṣmāṇḍarājaputrau kūṣmāṇḍarājaputrāḥ
Accusativekūṣmāṇḍarājaputram kūṣmāṇḍarājaputrau kūṣmāṇḍarājaputrān
Instrumentalkūṣmāṇḍarājaputreṇa kūṣmāṇḍarājaputrābhyām kūṣmāṇḍarājaputraiḥ kūṣmāṇḍarājaputrebhiḥ
Dativekūṣmāṇḍarājaputrāya kūṣmāṇḍarājaputrābhyām kūṣmāṇḍarājaputrebhyaḥ
Ablativekūṣmāṇḍarājaputrāt kūṣmāṇḍarājaputrābhyām kūṣmāṇḍarājaputrebhyaḥ
Genitivekūṣmāṇḍarājaputrasya kūṣmāṇḍarājaputrayoḥ kūṣmāṇḍarājaputrāṇām
Locativekūṣmāṇḍarājaputre kūṣmāṇḍarājaputrayoḥ kūṣmāṇḍarājaputreṣu

Compound kūṣmāṇḍarājaputra -

Adverb -kūṣmāṇḍarājaputram -kūṣmāṇḍarājaputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria