Declension table of ?kūṣmāṇḍā

Deva

FeminineSingularDualPlural
Nominativekūṣmāṇḍā kūṣmāṇḍe kūṣmāṇḍāḥ
Vocativekūṣmāṇḍe kūṣmāṇḍe kūṣmāṇḍāḥ
Accusativekūṣmāṇḍām kūṣmāṇḍe kūṣmāṇḍāḥ
Instrumentalkūṣmāṇḍayā kūṣmāṇḍābhyām kūṣmāṇḍābhiḥ
Dativekūṣmāṇḍāyai kūṣmāṇḍābhyām kūṣmāṇḍābhyaḥ
Ablativekūṣmāṇḍāyāḥ kūṣmāṇḍābhyām kūṣmāṇḍābhyaḥ
Genitivekūṣmāṇḍāyāḥ kūṣmāṇḍayoḥ kūṣmāṇḍānām
Locativekūṣmāṇḍāyām kūṣmāṇḍayoḥ kūṣmāṇḍāsu

Adverb -kūṣmāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria