Declension table of ?kūṇitekṣaṇa

Deva

MasculineSingularDualPlural
Nominativekūṇitekṣaṇaḥ kūṇitekṣaṇau kūṇitekṣaṇāḥ
Vocativekūṇitekṣaṇa kūṇitekṣaṇau kūṇitekṣaṇāḥ
Accusativekūṇitekṣaṇam kūṇitekṣaṇau kūṇitekṣaṇān
Instrumentalkūṇitekṣaṇena kūṇitekṣaṇābhyām kūṇitekṣaṇaiḥ kūṇitekṣaṇebhiḥ
Dativekūṇitekṣaṇāya kūṇitekṣaṇābhyām kūṇitekṣaṇebhyaḥ
Ablativekūṇitekṣaṇāt kūṇitekṣaṇābhyām kūṇitekṣaṇebhyaḥ
Genitivekūṇitekṣaṇasya kūṇitekṣaṇayoḥ kūṇitekṣaṇānām
Locativekūṇitekṣaṇe kūṇitekṣaṇayoḥ kūṇitekṣaṇeṣu

Compound kūṇitekṣaṇa -

Adverb -kūṇitekṣaṇam -kūṇitekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria