Declension table of ?kūṇita

Deva

NeuterSingularDualPlural
Nominativekūṇitam kūṇite kūṇitāni
Vocativekūṇita kūṇite kūṇitāni
Accusativekūṇitam kūṇite kūṇitāni
Instrumentalkūṇitena kūṇitābhyām kūṇitaiḥ
Dativekūṇitāya kūṇitābhyām kūṇitebhyaḥ
Ablativekūṇitāt kūṇitābhyām kūṇitebhyaḥ
Genitivekūṇitasya kūṇitayoḥ kūṇitānām
Locativekūṇite kūṇitayoḥ kūṇiteṣu

Compound kūṇita -

Adverb -kūṇitam -kūṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria