Declension table of ?kūṇita

Deva

MasculineSingularDualPlural
Nominativekūṇitaḥ kūṇitau kūṇitāḥ
Vocativekūṇita kūṇitau kūṇitāḥ
Accusativekūṇitam kūṇitau kūṇitān
Instrumentalkūṇitena kūṇitābhyām kūṇitaiḥ kūṇitebhiḥ
Dativekūṇitāya kūṇitābhyām kūṇitebhyaḥ
Ablativekūṇitāt kūṇitābhyām kūṇitebhyaḥ
Genitivekūṇitasya kūṇitayoḥ kūṇitānām
Locativekūṇite kūṇitayoḥ kūṇiteṣu

Compound kūṇita -

Adverb -kūṇitam -kūṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria