Declension table of ?kūṇakuccha

Deva

MasculineSingularDualPlural
Nominativekūṇakucchaḥ kūṇakucchau kūṇakucchāḥ
Vocativekūṇakuccha kūṇakucchau kūṇakucchāḥ
Accusativekūṇakuccham kūṇakucchau kūṇakucchān
Instrumentalkūṇakucchena kūṇakucchābhyām kūṇakucchaiḥ kūṇakucchebhiḥ
Dativekūṇakucchāya kūṇakucchābhyām kūṇakucchebhyaḥ
Ablativekūṇakucchāt kūṇakucchābhyām kūṇakucchebhyaḥ
Genitivekūṇakucchasya kūṇakucchayoḥ kūṇakucchānām
Locativekūṇakucche kūṇakucchayoḥ kūṇakuccheṣu

Compound kūṇakuccha -

Adverb -kūṇakuccham -kūṇakucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria