Declension table of ?kutūhalitā

Deva

FeminineSingularDualPlural
Nominativekutūhalitā kutūhalite kutūhalitāḥ
Vocativekutūhalite kutūhalite kutūhalitāḥ
Accusativekutūhalitām kutūhalite kutūhalitāḥ
Instrumentalkutūhalitayā kutūhalitābhyām kutūhalitābhiḥ
Dativekutūhalitāyai kutūhalitābhyām kutūhalitābhyaḥ
Ablativekutūhalitāyāḥ kutūhalitābhyām kutūhalitābhyaḥ
Genitivekutūhalitāyāḥ kutūhalitayoḥ kutūhalitānām
Locativekutūhalitāyām kutūhalitayoḥ kutūhalitāsu

Adverb -kutūhalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria