Declension table of ?kutūhalita

Deva

MasculineSingularDualPlural
Nominativekutūhalitaḥ kutūhalitau kutūhalitāḥ
Vocativekutūhalita kutūhalitau kutūhalitāḥ
Accusativekutūhalitam kutūhalitau kutūhalitān
Instrumentalkutūhalitena kutūhalitābhyām kutūhalitaiḥ kutūhalitebhiḥ
Dativekutūhalitāya kutūhalitābhyām kutūhalitebhyaḥ
Ablativekutūhalitāt kutūhalitābhyām kutūhalitebhyaḥ
Genitivekutūhalitasya kutūhalitayoḥ kutūhalitānām
Locativekutūhalite kutūhalitayoḥ kutūhaliteṣu

Compound kutūhalita -

Adverb -kutūhalitam -kutūhalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria