Declension table of ?kutūhalavatā

Deva

FeminineSingularDualPlural
Nominativekutūhalavatā kutūhalavate kutūhalavatāḥ
Vocativekutūhalavate kutūhalavate kutūhalavatāḥ
Accusativekutūhalavatām kutūhalavate kutūhalavatāḥ
Instrumentalkutūhalavatayā kutūhalavatābhyām kutūhalavatābhiḥ
Dativekutūhalavatāyai kutūhalavatābhyām kutūhalavatābhyaḥ
Ablativekutūhalavatāyāḥ kutūhalavatābhyām kutūhalavatābhyaḥ
Genitivekutūhalavatāyāḥ kutūhalavatayoḥ kutūhalavatānām
Locativekutūhalavatāyām kutūhalavatayoḥ kutūhalavatāsu

Adverb -kutūhalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria