Declension table of kutūhalavat

Deva

NeuterSingularDualPlural
Nominativekutūhalavat kutūhalavantī kutūhalavatī kutūhalavanti
Vocativekutūhalavat kutūhalavantī kutūhalavatī kutūhalavanti
Accusativekutūhalavat kutūhalavantī kutūhalavatī kutūhalavanti
Instrumentalkutūhalavatā kutūhalavadbhyām kutūhalavadbhiḥ
Dativekutūhalavate kutūhalavadbhyām kutūhalavadbhyaḥ
Ablativekutūhalavataḥ kutūhalavadbhyām kutūhalavadbhyaḥ
Genitivekutūhalavataḥ kutūhalavatoḥ kutūhalavatām
Locativekutūhalavati kutūhalavatoḥ kutūhalavatsu

Adverb -kutūhalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria