Declension table of ?kutū

Deva

FeminineSingularDualPlural
Nominativekutūḥ kutvau kutvaḥ
Vocativekutu kutvau kutvaḥ
Accusativekutūm kutvau kutūḥ
Instrumentalkutvā kutūbhyām kutūbhiḥ
Dativekutvai kutūbhyām kutūbhyaḥ
Ablativekutvāḥ kutūbhyām kutūbhyaḥ
Genitivekutvāḥ kutvoḥ kutūnām
Locativekutvām kutvoḥ kutūṣu

Compound kutu - kutū -

Adverb -kutu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria