Declension table of ?kutupa

Deva

NeuterSingularDualPlural
Nominativekutupam kutupe kutupāni
Vocativekutupa kutupe kutupāni
Accusativekutupam kutupe kutupāni
Instrumentalkutupena kutupābhyām kutupaiḥ
Dativekutupāya kutupābhyām kutupebhyaḥ
Ablativekutupāt kutupābhyām kutupebhyaḥ
Genitivekutupasya kutupayoḥ kutupānām
Locativekutupe kutupayoḥ kutupeṣu

Compound kutupa -

Adverb -kutupam -kutupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria