Declension table of ?kutupa

Deva

MasculineSingularDualPlural
Nominativekutupaḥ kutupau kutupāḥ
Vocativekutupa kutupau kutupāḥ
Accusativekutupam kutupau kutupān
Instrumentalkutupena kutupābhyām kutupaiḥ kutupebhiḥ
Dativekutupāya kutupābhyām kutupebhyaḥ
Ablativekutupāt kutupābhyām kutupebhyaḥ
Genitivekutupasya kutupayoḥ kutupānām
Locativekutupe kutupayoḥ kutupeṣu

Compound kutupa -

Adverb -kutupam -kutupāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria