Declension table of ?kutsavatsa

Deva

MasculineSingularDualPlural
Nominativekutsavatsaḥ kutsavatsau kutsavatsāḥ
Vocativekutsavatsa kutsavatsau kutsavatsāḥ
Accusativekutsavatsam kutsavatsau kutsavatsān
Instrumentalkutsavatsena kutsavatsābhyām kutsavatsaiḥ kutsavatsebhiḥ
Dativekutsavatsāya kutsavatsābhyām kutsavatsebhyaḥ
Ablativekutsavatsāt kutsavatsābhyām kutsavatsebhyaḥ
Genitivekutsavatsasya kutsavatsayoḥ kutsavatsānām
Locativekutsavatse kutsavatsayoḥ kutsavatseṣu

Compound kutsavatsa -

Adverb -kutsavatsam -kutsavatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria