Declension table of kutsana

Deva

NeuterSingularDualPlural
Nominativekutsanam kutsane kutsanāni
Vocativekutsana kutsane kutsanāni
Accusativekutsanam kutsane kutsanāni
Instrumentalkutsanena kutsanābhyām kutsanaiḥ
Dativekutsanāya kutsanābhyām kutsanebhyaḥ
Ablativekutsanāt kutsanābhyām kutsanebhyaḥ
Genitivekutsanasya kutsanayoḥ kutsanānām
Locativekutsane kutsanayoḥ kutsaneṣu

Compound kutsana -

Adverb -kutsanam -kutsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria