Declension table of ?kutsāyana

Deva

MasculineSingularDualPlural
Nominativekutsāyanaḥ kutsāyanau kutsāyanāḥ
Vocativekutsāyana kutsāyanau kutsāyanāḥ
Accusativekutsāyanam kutsāyanau kutsāyanān
Instrumentalkutsāyanena kutsāyanābhyām kutsāyanaiḥ kutsāyanebhiḥ
Dativekutsāyanāya kutsāyanābhyām kutsāyanebhyaḥ
Ablativekutsāyanāt kutsāyanābhyām kutsāyanebhyaḥ
Genitivekutsāyanasya kutsāyanayoḥ kutsāyanānām
Locativekutsāyane kutsāyanayoḥ kutsāyaneṣu

Compound kutsāyana -

Adverb -kutsāyanam -kutsāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria