Declension table of ?kutīpāda

Deva

MasculineSingularDualPlural
Nominativekutīpādaḥ kutīpādau kutīpādāḥ
Vocativekutīpāda kutīpādau kutīpādāḥ
Accusativekutīpādam kutīpādau kutīpādān
Instrumentalkutīpādena kutīpādābhyām kutīpādaiḥ kutīpādebhiḥ
Dativekutīpādāya kutīpādābhyām kutīpādebhyaḥ
Ablativekutīpādāt kutīpādābhyām kutīpādebhyaḥ
Genitivekutīpādasya kutīpādayoḥ kutīpādānām
Locativekutīpāde kutīpādayoḥ kutīpādeṣu

Compound kutīpāda -

Adverb -kutīpādam -kutīpādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria