Declension table of ?kuthitā

Deva

FeminineSingularDualPlural
Nominativekuthitā kuthite kuthitāḥ
Vocativekuthite kuthite kuthitāḥ
Accusativekuthitām kuthite kuthitāḥ
Instrumentalkuthitayā kuthitābhyām kuthitābhiḥ
Dativekuthitāyai kuthitābhyām kuthitābhyaḥ
Ablativekuthitāyāḥ kuthitābhyām kuthitābhyaḥ
Genitivekuthitāyāḥ kuthitayoḥ kuthitānām
Locativekuthitāyām kuthitayoḥ kuthitāsu

Adverb -kuthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria